MTM E 387-3 Stotrasaṅgraha

Manuscript culture infobox

Filmed in: E 387/3
Title: Stotrasaṅgraha
Dimensions: 20.5 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:


Reel No. E 387/3 MTM

Inventory No. 69685

Title #Stotrasaṅgraha

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.5 x 10.5 cm

Binding Hole(s)

Folios 7

Lines per Folio 8

Foliation figures in the upper and lower margins of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer Acyuta Rāja

Place of Deposit NAK

Accession No. not mentioned

Manuscript Features

This MTM contains the following five texts:


1. Ṛṇamocakamaṃgalastotra

2. Vedaśāraśivastotra

3. Śrīkṛṣṇastotra

4. Devyāparādhakṣamāpanastotra

5. Navagrahastotra

On the front cover-leaf is written:

pañcastotraprārambha

Excerpts

«Beginning of 1. Ṛṇamocakamaṃgalastotra»


śrīgaṇeśāya namaḥ || ||


maṃgalo bhūmiputraś ca ṛṇahartā dhanapradaḥ ||

sthirāsano mahākāmaḥ sarvakārmāvarodhakaḥ || 1 ||


lohito lohitāś ca sāmagānāṃ kṛpākaraḥ ||

dharātmajaḥ kujo bhaumo bhūtido bhūminaṃdanaḥ || 2 ||


aṃgārko yamaś caiva sarvarogāpahārakaḥ ||

vṛṣṭikartā’pahartā ca sarvakāmaphalapradaḥ || 3 || (fol. 1v1–4)


«End»


«End of 5. Navagrahastotra»


himakuṃdamṛṇālābhaṃ daityānāṃ paramaṃ gurum ||

sarvaśāstrapravaktāraṃ bhārgavaṃ praṇamāmy aham || 6 ||


nīlāṃjanasamābhāsaṃ raviputraṃ yamāgrajam ||

chāyāmārtaṃḍasaṃbhūtaṃ taṃ namāmi śanaiścaram || 7 ||


ardhakāyaṃ mahāvīryaṃ caṃdrādityavimarrdanaṃ ||

siṃhikāgarbhasaṃbhūtaṃ taṃ rāhuṃ praṇamāmy aham || 8 ||


palāśapuṣpasaṃkāśaṃ tārakāgrahamastakam ||

raudraṃ raudrātmakaṃ ghoraṃ taṃ ketuṃ praṇamāmy aham || 9 ||


〈〈ī〉〉 iti vyāsamukhodgītaṃ yaḥ paṭhet susamāhitaḥ ||

divā vā yadi rātru vā vighnaśāṃtir bhaviṣyati || 10 ||


naranārīnṛpāṇāṃ ca bhaved duḥsvapnanāśanam ||

aiśvaryam atulaṃ teṣām ārogyaṃ puṣṭivardhanam || 11 ||


grahanakṣatrajāḥ pīḍās taskarāgnisamudbhavāḥ ||

tāḥ sarvāḥ praśamaṃ yāti(!) vyāso bhūte na saṃśayaḥ || 12 || (fol. 6v7–7r6)


Colophon of 1. Ṛṇamocakamaṃgalastotra»

iti śrīskaṃdapurāṇe bhārgavapo(!)ktaṃ ṛṇamocakamaṃgalastotraṃ saṃpūrṇam || || (fol. 2r8)


Colophon of 2. Vedaśāraśivastotra»


iti śrīmacchaṃkarācāryaviracitaṃ vedaśāraśivastotraṃ saṃpūrṇam || || || || (fol. 3v4–5)


Colophon of 3. Śrīkṛṣṇastotra»

iti śrīnāradapaṃcagatre (!) jñānāmṛtasāre śrīkṛṣṇastotraṃ saṃpūrṇam || || || || || || (fol. 4v4–5)


Colophon of 4. Devyāparādhakṣamāpanastotra»

iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṃkarācāryaviracitaṃ devyāparādhakṣamāpanastotraṃ saṃpūrṇaṃ || || || || || || || || (fol. 6r6–8)


Colophon of 5. Navagrahastotra»

iti vyāsaviracitaṃ navagrahastotraṃ saṃpūrṇam || || || || || || (fol. 7r6–7)

Microfilm Details

Reel No. E 387/3

Date of Filming 04-11-1970

Exposures 8

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by NK/RK

Date 17-08-2012

Bibliography