MTM E 387-3 Stotrasaṅgraha
Manuscript culture infobox
Filmed in: E 387/3
Title: Stotrasaṅgraha
Dimensions: 20.5 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. E 387/3 MTM
Inventory No. 69685
Title #Stotrasaṅgraha
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.5 x 10.5 cm
Binding Hole(s)
Folios 7
Lines per Folio 8
Foliation figures in the upper and lower margins of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer Acyuta Rāja
Place of Deposit NAK
Accession No. not mentioned
Manuscript Features
This MTM contains the following five texts:
1. Ṛṇamocakamaṃgalastotra
2. Vedaśāraśivastotra
3. Śrīkṛṣṇastotra
4. Devyāparādhakṣamāpanastotra
5. Navagrahastotra
On the front cover-leaf is written:
pañcastotraprārambha
Excerpts
«Beginning of 1. Ṛṇamocakamaṃgalastotra»
śrīgaṇeśāya namaḥ || ||
maṃgalo bhūmiputraś ca ṛṇahartā dhanapradaḥ ||
sthirāsano mahākāmaḥ sarvakārmāvarodhakaḥ || 1 ||
lohito lohitāś ca sāmagānāṃ kṛpākaraḥ ||
dharātmajaḥ kujo bhaumo bhūtido bhūminaṃdanaḥ || 2 ||
aṃgārko yamaś caiva sarvarogāpahārakaḥ ||
vṛṣṭikartā’pahartā ca sarvakāmaphalapradaḥ || 3 || (fol. 1v1–4)
«End»
«End of 5. Navagrahastotra»
himakuṃdamṛṇālābhaṃ daityānāṃ paramaṃ gurum ||
sarvaśāstrapravaktāraṃ bhārgavaṃ praṇamāmy aham || 6 ||
nīlāṃjanasamābhāsaṃ raviputraṃ yamāgrajam ||
chāyāmārtaṃḍasaṃbhūtaṃ taṃ namāmi śanaiścaram || 7 ||
ardhakāyaṃ mahāvīryaṃ caṃdrādityavimarrdanaṃ ||
siṃhikāgarbhasaṃbhūtaṃ taṃ rāhuṃ praṇamāmy aham || 8 ||
palāśapuṣpasaṃkāśaṃ tārakāgrahamastakam ||
raudraṃ raudrātmakaṃ ghoraṃ taṃ ketuṃ praṇamāmy aham || 9 ||
〈〈ī〉〉 iti vyāsamukhodgītaṃ yaḥ paṭhet susamāhitaḥ ||
divā vā yadi rātru vā vighnaśāṃtir bhaviṣyati || 10 ||
naranārīnṛpāṇāṃ ca bhaved duḥsvapnanāśanam ||
aiśvaryam atulaṃ teṣām ārogyaṃ puṣṭivardhanam || 11 ||
grahanakṣatrajāḥ pīḍās taskarāgnisamudbhavāḥ ||
tāḥ sarvāḥ praśamaṃ yāti(!) vyāso bhūte na saṃśayaḥ || 12 || (fol. 6v7–7r6)
Colophon of 1. Ṛṇamocakamaṃgalastotra»
iti śrīskaṃdapurāṇe bhārgavapo(!)ktaṃ ṛṇamocakamaṃgalastotraṃ saṃpūrṇam || || (fol. 2r8)
Colophon of 2. Vedaśāraśivastotra»
iti śrīmacchaṃkarācāryaviracitaṃ vedaśāraśivastotraṃ saṃpūrṇam || || || || (fol. 3v4–5)
Colophon of 3. Śrīkṛṣṇastotra»
iti śrīnāradapaṃcagatre (!) jñānāmṛtasāre śrīkṛṣṇastotraṃ saṃpūrṇam || || || || || || (fol. 4v4–5)
Colophon of 4. Devyāparādhakṣamāpanastotra»
iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṃkarācāryaviracitaṃ devyāparādhakṣamāpanastotraṃ saṃpūrṇaṃ || || || || || || || || (fol. 6r6–8)
Colophon of 5. Navagrahastotra»
iti vyāsaviracitaṃ navagrahastotraṃ saṃpūrṇam || || || || || || (fol. 7r6–7)
Microfilm Details
Reel No. E 387/3
Date of Filming 04-11-1970
Exposures 8
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by NK/RK
Date 17-08-2012
Bibliography